B 195-27 Laghupūjākalpadruma

Manuscript culture infobox

Filmed in: B 195/27
Title: Laghupūjākalpadruma
Dimensions: 21.5 x 12 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8042
Remarks:


Reel No. B 0195/27

Inventory No. 24888

Title Laghupūjākalpadruma

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 32.0 x 10.0 cm

Binding Hole(s)

Folios 7

Lines per Page 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/8042

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


laghupūjākalpadrumoktā prārabhyate ||


nityapūjāvidhānena pūjitāyā prayacchati ||


vāñchitārthān pūjakebhyas tām ambāṃ praṇamāmy aham ||


athaivaṃ kṛtasandhyādikriyaḥ saparyyām ārabhet ||


śuciḥ prakṣālitapāṇipādaovastvābharaṇādy alaṃkṛtanijakalevaraḥ pañcatiktasuvāsitamukhaḥ


saparyāsthānāt paścimadiśi vibhāvitadvāre dvārapūjāṃ kuryāt || yathā


pūrvvavad dvir ācamya || oṁ aiṁ hrīṁ śrīṁ dvāradevatābhyo namaḥ || iti dvāre sama(yyā) dvārapūjāṃ


kṛtvā || apasarpaṃtviti bhūtotsādanaṃ kuryāt || tataḥ śvāsānusāreṇa vāmāṅgasaṃkocanataḥ


praviśyāsane upaviśet || (fol. 1v1–2r1)



End

4 hrāṁ hrīṁ haṃsaḥ sūryāya eṣorghyaḥ svāhā || ityarghaṃ datvā || kṛtāñjaliḥ ||


4 yajñachidraṃ tapachidraṃ yacchidraṃ pūjane mama


tatsarvaṃ achidram astu bhāskarasya prasādataḥ || (!)


tataḥ prārthya || tata(ḥ) prāṇān āyamya nyāsaṃ vidhāya || 4 klīṁ iti nirmālyaṃ śirasi nidhāya ||


svātmānaṃ kāmakalārūpaṃ cintayan yathāsukhaṃ viharet || (fol. 23r2–23r6)



«Colophon(s)»


iti laghupūjāvidhiḥ || śrīr astu śrīparadevatārpitam astu || anayā pūjayā paradevatāḥ prīyatām ||


kṣamasva || (fol. 23r6–23v1)


Microfilm Details

Reel No. B 0195/27

Date of Filming not indicated

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-05-2012

Bibliography