B 195-27 Laghupūjākalpadruma
Manuscript culture infobox
Filmed in: B 195/27
Title: Laghupūjākalpadruma
Dimensions: 21.5 x 12 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8042
Remarks:
Reel No. B 0195/27
Inventory No. 24888
Title Laghupūjākalpadruma
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 32.0 x 10.0 cm
Binding Hole(s)
Folios 7
Lines per Page 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/8042
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
laghupūjākalpadrumoktā prārabhyate ||
nityapūjāvidhānena pūjitāyā prayacchati ||
vāñchitārthān pūjakebhyas tām ambāṃ praṇamāmy aham ||
athaivaṃ kṛtasandhyādikriyaḥ saparyyām ārabhet ||
śuciḥ prakṣālitapāṇipādaovastvābharaṇādy alaṃkṛtanijakalevaraḥ pañcatiktasuvāsitamukhaḥ
saparyāsthānāt paścimadiśi vibhāvitadvāre dvārapūjāṃ kuryāt || yathā
pūrvvavad dvir ācamya || oṁ aiṁ hrīṁ śrīṁ dvāradevatābhyo namaḥ || iti dvāre sama(yyā) dvārapūjāṃ
kṛtvā || apasarpaṃtviti bhūtotsādanaṃ kuryāt || tataḥ śvāsānusāreṇa vāmāṅgasaṃkocanataḥ
praviśyāsane upaviśet || (fol. 1v1–2r1)
End
4 hrāṁ hrīṁ haṃsaḥ sūryāya eṣorghyaḥ svāhā || ityarghaṃ datvā || kṛtāñjaliḥ ||
4 yajñachidraṃ tapachidraṃ yacchidraṃ pūjane mama
tatsarvaṃ achidram astu bhāskarasya prasādataḥ || (!)
tataḥ prārthya || tata(ḥ) prāṇān āyamya nyāsaṃ vidhāya || 4 klīṁ iti nirmālyaṃ śirasi nidhāya ||
svātmānaṃ kāmakalārūpaṃ cintayan yathāsukhaṃ viharet || (fol. 23r2–23r6)
«Colophon(s)»
iti laghupūjāvidhiḥ || śrīr astu śrīparadevatārpitam astu || anayā pūjayā paradevatāḥ prīyatām ||
kṣamasva || (fol. 23r6–23v1)
Microfilm Details
Reel No. B 0195/27
Date of Filming not indicated
Exposures 27
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 08-05-2012
Bibliography